Original

शतशश्च तनुत्राणि यथास्वानि महारथाः ।योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ॥ १५ ॥

Segmented

शतशस् च तनुत्राणि यथास्वानि महा-रथाः देव-रूपाः प्रहारिणः

Analysis

Word Lemma Parse
शतशस् शतशस् pos=i
pos=i
तनुत्राणि तनुत्र pos=n,g=n,c=2,n=p
यथास्वानि यथास्व pos=a,g=n,c=2,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p