Original

दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् ।विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ १४ ॥

Segmented

दृढम् आयस-गर्भम् तु श्वेतम् वर्म शत-अक्षिमत् विराटस्य सुतो ज्येष्ठो वीरः शङ्खो ऽभ्यहारयत्

Analysis

Word Lemma Parse
दृढम् दृढ pos=a,g=n,c=2,n=s
आयस आयस pos=n,comp=y
गर्भम् गर्भ pos=n,g=n,c=2,n=s
तु तु pos=i
श्वेतम् श्वेत pos=a,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
अक्षिमत् अक्षिमत् pos=a,g=n,c=2,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शङ्खो शङ्ख pos=n,g=m,c=1,n=s
ऽभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan