Original

उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च ।सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ॥ १३ ॥

Segmented

उत्सेधे यस्य पद्मानि शतम् सौगन्धिकानि च सुवर्ण-पृष्ठम् सूर्य-आभम् सूर्यदत्तो ऽभ्यहारयत्

Analysis

Word Lemma Parse
उत्सेधे उत्सेध pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=n,c=6,n=s
पद्मानि पद्म pos=n,g=n,c=1,n=p
शतम् शत pos=n,g=n,c=1,n=s
सौगन्धिकानि सौगन्धिक pos=n,g=n,c=1,n=p
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
सूर्यदत्तो सूर्यदत्त pos=n,g=m,c=1,n=s
ऽभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan