Original

शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् ।अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ १२ ॥

Segmented

शत-सूर्यम् शत-आवर्तम् शत-बिन्दु शत-अक्षिमत् अभेद्य-कल्पम् मत्स्यानाम् राजा कवचम् आहरत्

Analysis

Word Lemma Parse
शत शत pos=n,comp=y
सूर्यम् सूर्य pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
आवर्तम् आवर्त pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
बिन्दु बिन्दु pos=n,g=n,c=2,n=s
शत शत pos=n,comp=y
अक्षिमत् अक्षिमत् pos=a,g=n,c=2,n=s
अभेद्य अभेद्य pos=a,comp=y
कल्पम् कल्प pos=a,g=n,c=2,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan