Original

सर्वपारसवं वर्म कल्याणपटलं दृढम् ।शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ॥ ११ ॥

Segmented

सर्व-पार-सवम् वर्म कल्याण-पटलम् दृढम् शतानीकाद् अवरजो मदिराश्वो ऽभ्यहारयत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
पार पार pos=n,comp=y
सवम् सव pos=n,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
कल्याण कल्याण pos=a,comp=y
पटलम् पटल pos=n,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
शतानीकाद् शतानीक pos=n,g=m,c=5,n=s
अवरजो अवरज pos=n,g=m,c=1,n=s
मदिराश्वो मदिराश्व pos=n,g=m,c=1,n=s
ऽभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan