Original

वैशंपायन उवाच ।ततस्तेषां महाराज तत्रैवामिततेजसाम् ।छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तेषाम् महा-राज तत्र एव अमित-तेजस् छद्म-लिङ्ग-प्रविष्टानाम् पाण्डवानाम् महात्मनाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
एव एव pos=i
अमित अमित pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
छद्म छद्मन् pos=n,comp=y
लिङ्ग लिङ्ग pos=n,comp=y
प्रविष्टानाम् प्रविश् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p