Original

यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान् ।बुद्ध्या प्रवक्तुं न द्रोहात्प्रवक्ष्यामि निबोध तत् ॥ ९ ॥

Segmented

यत् तु शक्यम् इह अस्माभिः तान् वै संचिन्त्य पाण्डवान् बुद्ध्या प्रवक्तुम् न द्रोहात् प्रवक्ष्यामि निबोध तत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
इह इह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
वै वै pos=i
संचिन्त्य संचिन्तय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
प्रवक्तुम् प्रवच् pos=vi
pos=i
द्रोहात् द्रोह pos=n,g=m,c=5,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
निबोध निबुध् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s