Original

तत्र बुद्धिं प्रणेष्यामि पाण्डवान्प्रति भारत ।न तु नीतिः सुनीतस्य शक्यतेऽन्वेषितुं परैः ॥ ८ ॥

Segmented

तत्र बुद्धिम् प्रणेष्यामि पाण्डवान् प्रति भारत न तु नीतिः सु नीतस्य शक्यते ऽन्वेषितुम् परैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
प्रणेष्यामि प्रणी pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
सु सु pos=i
नीतस्य नी pos=va,g=m,c=6,n=s,f=part
शक्यते शक् pos=v,p=3,n=s,l=lat
ऽन्वेषितुम् अन्विष् pos=vi
परैः पर pos=n,g=m,c=3,n=p