Original

धर्मतश्चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः ।न नाशमधिगच्छेयुरिति मे धीयते मतिः ॥ ७ ॥

Segmented

धर्मतः च एव गुप्ताः ते स्व-वीर्येण च पाण्डवाः न नाशम् अधिगच्छेयुः इति मे धीयते मतिः

Analysis

Word Lemma Parse
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
गुप्ताः गुप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
नाशम् नाश pos=n,g=m,c=2,n=s
अधिगच्छेयुः अधिगम् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s