Original

यथैष ब्राह्मणः प्राह द्रोणः सर्वार्थतत्त्ववित् ।सर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः ॥ ४ ॥

Segmented

यथा एष ब्राह्मणः प्राह द्रोणः सर्व-अर्थ-तत्त्व-विद् सर्व-लक्षण-सम्पन्नाः नाशम् न अर्हन्ति पाण्डवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लक्षण लक्षण pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p