Original

युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम् ।असत्सु दुर्लभां नित्यं सतां चाभिमतां सदा ।भीष्मः समवदत्तत्र गिरं साधुभिरर्चिताम् ॥ ३ ॥

Segmented

युधिष्ठिरे समासक्ताम् धर्म-ज्ञे धर्म-संश्रिताम् असत्सु दुर्लभाम् नित्यम् सताम् च अभिमताम् सदा भीष्मः समवदत् तत्र गिरम् साधुभिः अर्चिताम्

Analysis

Word Lemma Parse
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
समासक्ताम् समासञ्ज् pos=va,g=f,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
संश्रिताम् संश्रि pos=va,g=f,c=2,n=s,f=part
असत्सु असत् pos=a,g=m,c=7,n=p
दुर्लभाम् दुर्लभ pos=a,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
सताम् सत् pos=a,g=m,c=6,n=p
pos=i
अभिमताम् अभिमन् pos=va,g=f,c=2,n=s,f=part
सदा सदा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
समवदत् संवद् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
गिरम् गिर् pos=n,g=f,c=2,n=s
साधुभिः साधु pos=a,g=m,c=3,n=p
अर्चिताम् अर्चय् pos=va,g=f,c=2,n=s,f=part