Original

तस्मात्तत्र निवासं तु छन्नं सत्रेण धीमतः ।गतिं वा परमां तस्य नोत्सहे वक्तुमन्यथा ॥ २७ ॥

Segmented

तस्मात् तत्र निवासम् तु छन्नम् सत्रेण धीमतः गतिम् वा परमाम् तस्य न उत्सहे वक्तुम् अन्यथा

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
तत्र तत्र pos=i
निवासम् निवास pos=n,g=m,c=2,n=s
तु तु pos=i
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
गतिम् गति pos=n,g=f,c=2,n=s
वा वा pos=i
परमाम् परम pos=a,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
अन्यथा अन्यथा pos=i