Original

यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा ।ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ॥ २६ ॥

Segmented

यस्मिन् सत्यम् धृतिः दानम् परा शान्तिः ध्रुवा क्षमा ह्रीः श्रीः कीर्तिः परम् तेज आनृशंस्यम् अथ आर्जवम्

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
ह्रीः ह्री pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तेज तेजस् pos=n,g=n,c=1,n=s
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
अथ अथ pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s