Original

त्यक्तवाक्यानृतस्तात शुभकल्याणमङ्गलः ।शुभार्थेप्सुः शुभमतिर्यत्र राजा युधिष्ठिरः ।भविष्यति जनस्तत्र नित्यं चेष्टप्रियव्रतः ॥ २४ ॥

Segmented

त्यक्त-वाक्य-अनृतः तात शुभ-कल्याण-मङ्गलः शुभ-अर्थ-ईप्सुः शुभ-मतिः यत्र राजा युधिष्ठिरः भविष्यति जनः तत्र नित्यम् च इष्ट-प्रिय-व्रतः

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
वाक्य वाक्य pos=n,comp=y
अनृतः अनृत pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
शुभ शुभ pos=a,comp=y
कल्याण कल्याण pos=n,comp=y
मङ्गलः मङ्गल pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
जनः जन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नित्यम् नित्यम् pos=i
pos=i
इष्ट इष् pos=va,comp=y,f=part
प्रिय प्रिय pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s