Original

संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः ।देवतातिथिपूजासु सर्वभूतानुरागवान् ॥ २२ ॥

Segmented

सम्प्रीतिमाञ् जनः तत्र संतुष्टः शुचिः अव्ययः देवता-अतिथि-पूजासु सर्व-भूत-अनुरागवत्

Analysis

Word Lemma Parse
सम्प्रीतिमाञ् संप्रीतिमत् pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
संतुष्टः संतुष् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजासु पूजा pos=n,g=f,c=7,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुरागवत् अनुरागवत् pos=a,g=m,c=1,n=s