Original

रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः ।दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥ २० ॥

Segmented

रसाः स्पर्शाः च गन्धाः च शब्दाः च अपि गुण-अन्विताः दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
रसाः रस pos=n,g=m,c=1,n=p
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
pos=i
शब्दाः शब्द pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
दृश्यानि दृश्य pos=a,g=n,c=1,n=p
pos=i
प्रसन्नानि प्रसद् pos=va,g=n,c=1,n=p,f=part
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s