Original

आचार्यवाक्योपरमे तद्वाक्यमभिसंदधत् ।हितार्थं स उवाचेमां भारतीं भारतान्प्रति ॥ २ ॥

Segmented

आचार्य-वाक्य-उपरमे तद् वाक्यम् अभिसंदधत् हित-अर्थम् स उवाच इमाम् भारतीम् भारतान् प्रति

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
उपरमे उपरम pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अभिसंदधत् अभिसंधा pos=va,g=m,c=1,n=s,f=part
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमाम् इदम् pos=n,g=f,c=2,n=s
भारतीम् भारती pos=n,g=f,c=2,n=s
भारतान् भारत pos=n,g=m,c=2,n=p
प्रति प्रति pos=i