Original

गावश्च बहुलास्तत्र न कृशा न च दुर्दुहाः ।पयांसि दधिसर्पींषि रसवन्ति हितानि च ॥ १८ ॥

Segmented

गावः च बहुलाः तत्र न कृशा न च दुर्दुहाः पयांसि दधि-सर्पिस् रसवन्ति हितानि च

Analysis

Word Lemma Parse
गावः गो pos=n,g=,c=1,n=p
pos=i
बहुलाः बहुल pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
pos=i
कृशा कृश pos=a,g=m,c=1,n=p
pos=i
pos=i
दुर्दुहाः दुर्दुह pos=a,g=m,c=1,n=p
पयांसि पयस् pos=n,g=n,c=1,n=p
दधि दधि pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=n,c=1,n=p
रसवन्ति रसवत् pos=a,g=n,c=1,n=p
हितानि हित pos=a,g=n,c=1,n=p
pos=i