Original

वायुश्च सुखसंस्पर्शो निष्प्रतीपं च दर्शनम् ।भयं नाभ्याविशेत्तत्र यत्र राजा युधिष्ठिरः ॥ १७ ॥

Segmented

वायुः च सुख-संस्पर्शः निष्प्रतीपम् च दर्शनम् भयम् न अभ्याविशेत् तत्र यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
सुख सुख pos=a,comp=y
संस्पर्शः संस्पर्श pos=n,g=m,c=1,n=s
निष्प्रतीपम् निष्प्रतीप pos=a,g=n,c=1,n=s
pos=i
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अभ्याविशेत् अभ्याविश् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s