Original

सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः ।संपन्नसस्या च मही निरीतीका भविष्यति ॥ १५ ॥

Segmented

सदा च तत्र पर्जन्यः सम्यग् वर्षी न संशयः सम्पन्न-सस्या च मही निरीतीका

Analysis

Word Lemma Parse
सदा सदा pos=i
pos=i
तत्र तत्र pos=i
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
सम्यग् सम्यक् pos=i
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सम्पन्न सम्पद् pos=va,comp=y,f=part
सस्या सस्य pos=n,g=f,c=1,n=s
pos=i
मही मही pos=n,g=f,c=1,n=s
निरीतीका भू pos=v,p=3,n=s,l=lrt