Original

तत्र नाहं तथा मन्ये यथायमितरो जनः ।पुरे जनपदे वापि यत्र राजा युधिष्ठिरः ॥ १२ ॥

Segmented

तत्र न अहम् तथा मन्ये यथा अयम् इतरो जनः पुरे जनपदे वा अपि यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
इतरो इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
पुरे पुर pos=n,g=n,c=7,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
वा वा pos=i
अपि अपि pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s