Original

अवश्यं त्विह धीरेण सतां मध्ये विवक्षता ।यथामति विवक्तव्यं सर्वशो धर्मलिप्सया ॥ ११ ॥

Segmented

अवश्यम् तु इह धीरेण सताम् मध्ये विवक्षता यथामति विवक्तव्यम् सर्वशो धर्म-लिप्सया

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
इह इह pos=i
धीरेण धीर pos=a,g=m,c=3,n=s
सताम् सत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
विवक्षता विवक्ष् pos=va,g=m,c=3,n=s,f=part
यथामति यथामति pos=i
विवक्तव्यम् विवच् pos=va,g=n,c=1,n=s,f=krtya
सर्वशो सर्वशस् pos=i
धर्म धर्म pos=n,comp=y
लिप्सया लिप्सा pos=n,g=f,c=3,n=s