Original

गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले ।बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात् ॥ ९ ॥

Segmented

गच्छ सैरन्ध्रि भद्रम् ते यथाकामम् चर अबले बिभेति राजा सुश्रोणि गन्धर्वेभ्यः पराभवात्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
अबले अबला pos=n,g=f,c=8,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
गन्धर्वेभ्यः गन्धर्व pos=n,g=m,c=5,n=p
पराभवात् पराभव pos=n,g=m,c=5,n=s