Original

सुदेष्णां चाब्रवीद्राजा महिषीं जातसाध्वसः ।सैरन्ध्रीमागतां ब्रूया ममैव वचनादिदम् ॥ ८ ॥

Segmented

सुदेष्णाम् च ब्रवीत् राजा महिषीम् जात-साध्वसः सैरन्ध्रीम् आगताम् ब्रूया मे एव वचनाद् इदम्

Analysis

Word Lemma Parse
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राज pos=n,g=m,c=1,n=p
महिषीम् महिषी pos=n,g=f,c=2,n=s
जात जन् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s
सैरन्ध्रीम् सैरन्ध्री pos=n,g=f,c=2,n=s
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
ब्रूया ब्रू pos=v,p=2,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
वचनाद् वचन pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s