Original

एकस्मिन्नेव ते सर्वे सुसमिद्धे हुताशने ।दह्यन्तां कीचकाः शीघ्रं रत्नैर्गन्धैश्च सर्वशः ॥ ७ ॥

Segmented

एकस्मिन्न् एव ते सर्वे सु समिद्धे हुताशने दह्यन्ताम् कीचकाः शीघ्रम् रत्नैः गन्धैः च सर्वशः

Analysis

Word Lemma Parse
एकस्मिन्न् एक pos=n,g=m,c=7,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
हुताशने हुताशन pos=n,g=m,c=7,n=s
दह्यन्ताम् दह् pos=v,p=3,n=p,l=lot
कीचकाः कीचक pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
रत्नैः रत्न pos=n,g=m,c=3,n=p
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i