Original

तेषां तद्वचनं श्रुत्वा विराटो वाहिनीपतिः ।अब्रवीत्क्रियतामेषां सूतानां परमक्रिया ॥ ६ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा विराटो वाहिनीपतिः अब्रवीत् क्रियताम् एषाम् सूतानाम् परम-क्रिया

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
क्रियताम् कृ pos=v,p=3,n=s,l=lot
एषाम् इदम् pos=n,g=m,c=6,n=p
सूतानाम् सूत pos=n,g=m,c=6,n=p
परम परम pos=a,comp=y
क्रिया क्रिया pos=n,g=f,c=1,n=s