Original

यथा सैरन्ध्रिवेषेण न ते राजन्निदं पुरम् ।विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥ ५ ॥

Segmented

यथा सैरन्ध्री-वेषेण न ते राजन्न् इदम् पुरम् विनाशम् एति वै क्षिप्रम् तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
सैरन्ध्री सैरन्ध्री pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुरम् पुर pos=n,g=n,c=1,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
वै वै pos=i
क्षिप्रम् क्षिप्रम् pos=i
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot