Original

सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् ।सर्वं संशयितं राजन्नगरं ते भविष्यति ॥ ३ ॥

Segmented

सैरन्ध्री च विमुक्ता असौ पुनः आयाति ते गृहम् सर्वम् संशयितम् राजन् नगरम् ते भविष्यति

Analysis

Word Lemma Parse
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
pos=i
विमुक्ता विमुच् pos=va,g=f,c=1,n=s,f=part
असौ अदस् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
आयाति आया pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
संशयितम् संशयित pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नगरम् नगर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt