Original

ततो मां तेऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् ।ध्रुवं च श्रेयसा राजा योक्ष्यते सह बान्धवैः ॥ २८ ॥

Segmented

ततो माम् ते ऽपनेष्यन्ति करिष्यन्ति च ते प्रियम् ध्रुवम् च श्रेयसा राजा योक्ष्यते सह बान्धवैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽपनेष्यन्ति अपनी pos=v,p=3,n=p,l=lrt
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
pos=i
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
pos=i
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p