Original

सैरन्ध्र्युवाच ।त्रयोदशाहमात्रं मे राजा क्षमतु भामिनि ।कृतकृत्या भविष्यन्ति गन्धर्वास्ते न संशयः ॥ २७ ॥

Segmented

सैरन्ध्री उवाच त्रयोदश-अह-मात्रम् मे राजा क्षमतु भामिनि कृतकृत्या भविष्यन्ति गन्धर्वाः ते न संशयः

Analysis

Word Lemma Parse
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रयोदश त्रयोदश pos=a,comp=y
अह अह pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षमतु क्षम् pos=v,p=3,n=s,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s
कृतकृत्या कृतकृत्य pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s