Original

राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात् ।त्वं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि ॥ २६ ॥

Segmented

राजा बिभेति भद्रम् ते गन्धर्वेभ्यः पराभवात् त्वम् च अपि तरुणी सुभ्रु रूपेण अप्रतिमा भुवि

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
बिभेति भी pos=v,p=3,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गन्धर्वेभ्यः गन्धर्व pos=n,g=m,c=5,n=p
पराभवात् पराभव pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
तरुणी तरुण pos=a,g=f,c=1,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमा अप्रतिम pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s