Original

तामब्रवीद्राजपुत्री विराटवचनादिदम् ।सैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम् ॥ २५ ॥

Segmented

ताम् अब्रवीद् राज-पुत्री विराट-वचनात् इदम् सैरन्ध्रि गम्यताम् शीघ्रम् यत्र कामयसे गतिम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
विराट विराट pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
यत्र यत्र pos=i
कामयसे कामय् pos=v,p=2,n=s,l=lat
गतिम् गति pos=n,g=f,c=2,n=s