Original

वैशंपायन उवाच ।ततः सहैव कन्याभिर्द्रौपदी राजवेश्म तत् ।प्रविवेश सुदेष्णायाः समीपमपलायिनी ॥ २४ ॥

Segmented

वैशंपायन उवाच ततः सह एव कन्याभिः द्रौपदी राज-वेश्म तत् प्रविवेश सुदेष्णायाः समीपम् अपलायिनी

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सह सह pos=i
एव एव pos=i
कन्याभिः कन्या pos=n,g=f,c=3,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सुदेष्णायाः सुदेष्णा pos=n,g=f,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
अपलायिनी अपलायिन् pos=a,g=f,c=1,n=s