Original

बृहन्नडोवाच ।बृहन्नडापि कल्याणि दुःखमाप्नोत्यनुत्तमम् ।तिर्यग्योनिगता बाले न चैनामवबुध्यसे ॥ २३ ॥

Segmented

बृहन्नडा उवाच बृहन्नडा अपि कल्याणि दुःखम् आप्नोति अनुत्तमम् तिर्यग्योनि-गता बाले न च एनाम् अवबुध्यसे

Analysis

Word Lemma Parse
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
अपि अपि pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
बाले बाला pos=n,g=f,c=8,n=s
pos=i
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat