Original

न हि दुःखं समाप्नोषि सैरन्ध्री यदुपाश्नुते ।तेन मां दुःखितामेवं पृच्छसे प्रहसन्निव ॥ २२ ॥

Segmented

न हि दुःखम् समाप्नोषि सैरन्ध्री यद् उपाश्नुते तेन माम् दुःखिताम् एवम् पृच्छसे प्रहसन्न् इव

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
समाप्नोषि समाप् pos=v,p=2,n=s,l=lat
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
माम् मद् pos=n,g=,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
पृच्छसे प्रच्छ् pos=v,p=2,n=s,l=lat
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i