Original

सैरन्ध्र्युवाच ।बृहन्नडे किं नु तव सैरन्ध्र्या कार्यमद्य वै ।या त्वं वससि कल्याणि सदा कन्यापुरे सुखम् ॥ २१ ॥

Segmented

सैरन्ध्री उवाच बृहन्नडे किम् नु तव सैरन्ध्र्या कार्यम् अद्य वै या त्वम् वससि कल्याणि सदा कन्यापुरे सुखम्

Analysis

Word Lemma Parse
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहन्नडे बृहन्नड pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तव त्वद् pos=n,g=,c=6,n=s
सैरन्ध्र्या सैरन्ध्री pos=n,g=f,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अद्य अद्य pos=i
वै वै pos=i
या यद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वससि वस् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सदा सदा pos=i
कन्यापुरे कन्यापुर pos=n,g=n,c=7,n=s
सुखम् सुखम् pos=i