Original

बृहन्नडोवाच ।कथं सैरन्ध्रि मुक्तासि कथं पापाश्च ते हताः ।इच्छामि वै तव श्रोतुं सर्वमेव यथातथम् ॥ २० ॥

Segmented

बृहन्नडा उवाच कथम् सैरन्ध्रि मुक्ता असि कथम् पापाः च ते हताः इच्छामि वै तव श्रोतुम् सर्वम् एव यथातथम्

Analysis

Word Lemma Parse
बृहन्नडा बृहन्नड pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
पापाः पाप pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
श्रोतुम् श्रु pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s