Original

यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः ।विनिकीर्णं प्रदृश्येत तथा सूता महीतले ॥ २ ॥

Segmented

यथा वज्रेण वै दीर्णम् पर्वतस्य महत् शिरः विनिकीर्णम् प्रदृश्येत तथा सूता मही-तले

Analysis

Word Lemma Parse
यथा यथा pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
वै वै pos=i
दीर्णम् दृ pos=va,g=n,c=1,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
विनिकीर्णम् विनिकृ pos=va,g=n,c=1,n=s,f=part
प्रदृश्येत प्रदृश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
सूता सूत pos=n,g=m,c=1,n=p
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s