Original

कन्या ऊचुः ।दिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता ।दिष्ट्या विनिहताः सूता ये त्वां क्लिश्यन्त्यनागसम् ॥ १९ ॥

Segmented

कन्या ऊचुः दिष्ट्या सैरन्ध्रि मुक्ता असि दिष्ट्या असि पुनः आगता दिष्ट्या विनिहताः सूता ये त्वाम् क्लिश्यन्ति अनागसम्

Analysis

Word Lemma Parse
कन्या कन्या pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
सैरन्ध्रि सैरन्ध्री pos=n,g=f,c=8,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
पुनः पुनर् pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
सूता सूत pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
क्लिश्यन्ति क्लिश् pos=v,p=3,n=p,l=lat
अनागसम् अनागस् pos=a,g=f,c=2,n=s