Original

वैशंपायन उवाच ।ततः सा नर्तनागारे धनंजयमपश्यत ।राज्ञः कन्या विराटस्य नर्तयानं महाभुजम् ॥ १७ ॥

Segmented

वैशंपायन उवाच ततः सा नर्तन-आगारे धनंजयम् अपश्यत राज्ञः कन्या विराटस्य नर्तयानम् महा-भुजम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
नर्तन नर्तन pos=n,comp=y
आगारे आगार pos=n,g=n,c=7,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अपश्यत पश् pos=v,p=3,n=s,l=lan
राज्ञः राजन् pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
नर्तयानम् नर्तय् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s