Original

भीमसेन उवाच ।ये यस्या विचरन्तीह पुरुषा वशवर्तिनः ।तस्यास्ते वचनं श्रुत्वा अनृणा विचरन्त्युत ॥ १६ ॥

Segmented

भीमसेन उवाच ये यस्या विचरन्ति इह पुरुषा वशवर्तिनः तस्याः ते वचनम् श्रुत्वा अनृणा विचरन्ति उत

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
यस्या यद् pos=n,g=f,c=6,n=s
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
इह इह pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
वशवर्तिनः वशवर्तिन् pos=a,g=m,c=1,n=p
तस्याः तद् pos=n,g=f,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अनृणा अनृण pos=a,g=m,c=1,n=p
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
उत उत pos=i