Original

तं विस्मयन्ती शनकैः संज्ञाभिरिदमब्रवीत् ।गन्धर्वराजाय नमो येनास्मि परिमोचिता ॥ १५ ॥

Segmented

तम् विस्मयन्ती शनकैः संज्ञाभिः इदम् अब्रवीत् गन्धर्व-राजाय नमो येन अस्मि परिमोचिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विस्मयन्ती विस्मि pos=va,g=f,c=1,n=s,f=part
शनकैः शनकैस् pos=i
संज्ञाभिः संज्ञा pos=n,g=f,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गन्धर्व गन्धर्व pos=n,comp=y
राजाय राज pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
परिमोचिता परिमोचय् pos=va,g=f,c=1,n=s,f=part