Original

तां दृष्ट्वा पुरुषा राजन्प्राद्रवन्त दिशो दश ।गन्धर्वाणां भयत्रस्ताः केचिद्दृष्टीर्न्यमीलयन् ॥ १३ ॥

Segmented

ताम् दृष्ट्वा पुरुषा राजन् प्राद्रवन्त दिशो दश गन्धर्वाणाम् भय-त्रस्ताः केचिद् दृष्टीः न्यमीलयन्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरुषा पुरुष pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
गन्धर्वाणाम् गन्धर्व pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
न्यमीलयन् निमीलय् pos=v,p=3,n=p,l=lan