Original

न हि तामुत्सहे वक्तुं स्वयं गन्धर्वरक्षिताम् ।स्त्रियस्त्वदोषास्तां वक्तुमतस्त्वां प्रब्रवीम्यहम् ॥ १० ॥

Segmented

न हि ताम् उत्सहे वक्तुम् स्वयम् गन्धर्व-रक्षिताम् स्त्रियः तु अदोष ताम् वक्तुम् अतस् त्वा प्रब्रवीमि अहम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
स्वयम् स्वयम् pos=i
गन्धर्व गन्धर्व pos=n,comp=y
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
तु तु pos=i
अदोष अदोष pos=a,g=f,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
वक्तुम् वच् pos=vi
अतस् अतस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s