Original

वैशंपायन उवाच ।ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् ।गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ॥ १ ॥

Segmented

वैशंपायन उवाच ते दृष्ट्वा निहतान् सूतान् राज्ञे गत्वा न्यवेदयन् गन्धर्वैः निहता राजन् सूतपुत्राः परःशताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
सूतान् सूत pos=n,g=m,c=2,n=p
राज्ञे राजन् pos=n,g=m,c=4,n=s
गत्वा गम् pos=vi
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्राः सूतपुत्र pos=n,g=m,c=1,n=p
परःशताः परःशत pos=a,g=m,c=1,n=p