Original

तेनोपमन्त्र्यमाणाया वधार्हेण सपत्नहन् ।कालेनेव फलं पक्वं हृदयं मे विदीर्यते ॥ ९ ॥

Segmented

तेन उपमन्त्रय् वध-अर्हेन सपत्न-हन् कालेन इव फलम् पक्वम् हृदयम् मे विदीर्यते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
उपमन्त्रय् उपमन्त्रय् pos=va,g=f,c=6,n=s,f=part
वध वध pos=n,comp=y
अर्हेन अर्ह pos=a,g=m,c=3,n=s
सपत्न सपत्न pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
फलम् फल pos=n,g=n,c=1,n=s
पक्वम् पक्व pos=a,g=n,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat