Original

स मां सैरन्ध्रिवेषेण वसन्तीं राजवेश्मनि ।नित्यमेवाह दुष्टात्मा भार्या मम भवेति वै ॥ ८ ॥

Segmented

स माम् सैरन्ध्री-वेषेण वसन्तीम् राज-वेश्मनि नित्यम् एव आह दुष्ट-आत्मा भार्या मम भव इति वै

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
सैरन्ध्री सैरन्ध्री pos=n,comp=y
वेषेण वेष pos=n,g=m,c=3,n=s
वसन्तीम् वस् pos=va,g=f,c=2,n=s,f=part
राज राजन् pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
आह अह् pos=v,p=3,n=s,l=lit
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भव भू pos=v,p=2,n=s,l=lot
इति इति pos=i
वै वै pos=i