Original

मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः ।कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी ॥ ५ ॥

Segmented

मत्स्य-राज्ञः समक्षम् च तस्य धूर्तस्य पश्यतः कीचकेन पदा स्पृष्टा का नु जीवेत मादृशी

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
समक्षम् समक्ष pos=a,g=n,c=2,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
धूर्तस्य धूर्त pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
कीचकेन कीचक pos=n,g=m,c=3,n=s
पदा पद् pos=n,g=m,c=3,n=s
स्पृष्टा स्पृश् pos=va,g=f,c=1,n=s,f=part
का pos=n,g=f,c=1,n=s
नु नु pos=i
जीवेत जीव् pos=v,p=3,n=s,l=vidhilin
मादृशी मादृश pos=a,g=f,c=1,n=s