Original

अतदर्हं महाप्राज्ञं जीवितार्थेऽभिसंश्रितम् ।दृष्ट्वा कस्य न दुःखं स्याद्धर्मात्मानं युधिष्ठिरम् ॥ २७ ॥

Segmented

अतदर्हम् महा-प्राज्ञम् जीवित-अर्थे ऽभिसंश्रितम् दृष्ट्वा कस्य न दुःखम् स्याद् धर्म-आत्मानम् युधिष्ठिरम्

Analysis

Word Lemma Parse
अतदर्हम् अतदर्ह pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
जीवित जीवित pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभिसंश्रितम् अभिसंश्रि pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
कस्य pos=n,g=m,c=6,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s