Original

यमुपासन्त राजानः सभायामृषिभिः सह ।तमुपासीनमद्यान्यं पश्य पाण्डव पाण्डवम् ॥ २६ ॥

Segmented

यम् उपासन्त राजानः सभायाम् ऋषिभिः सह तम् उपासीनम् अद्य अन्यम् पश्य पाण्डव पाण्डवम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
उपासन्त उपास् pos=v,p=3,n=p,l=lan
राजानः राजन् pos=n,g=m,c=1,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
सह सह pos=i
तम् तद् pos=n,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
अद्य अद्य pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s